跳转到内容

प्रकाश

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

借自梵语 प्रकाश (prakāśa)

发音[编辑]

名词[编辑]

प्रकाश (prakāśm (乌尔都语写法 پرکاش)

  1. 近义词: रौशनी (rauśnī)रोशनी (rośnī)ज्योति (jyoti)
  2. 日光阳光
    近义词: धूप (dhūp)
  3. 外貌
  4. 披露阐明启示
    • सभी विज्ञानों को डारविन के प्रकाश में दिशा बदलनी पड़ी
      sabhī vigyānõ ko ḍārvin ke prakāś mẽ diśā badalnī paṛī
      所有的科学都必须跟随达尔文的揭示而改变方向
  5. 出版

变格[编辑]

派生词[编辑]

形容词[编辑]

प्रकाश (prakāś) (无屈折,乌尔都语写法 پرکاش)

  1. 明亮的,发光
  2. 清晰的 ,明显
  3. 公共
  4. 知名

马拉地语[编辑]

马拉地语维基百科有一篇文章关于:
维基百科 mr

词源[编辑]

借自梵语 प्रकाश (prakāśa)

名词[编辑]

प्रकाश (prakāśm

  1. 光泽光亮

参考资料[编辑]

  • Berntsen, Maxine, “प्रकाश”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “प्रकाश”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

梵语[编辑]

词源[编辑]

प्र- (pra-) +‎ काश (kāśa)

其他字体[编辑]

名词[编辑]

प्रकाश (prakāśam

  1. 光泽光亮
  2. 名誉
  3. 的部分

变格[编辑]

प्रकाश (prakāśa)的阳性a-词干变格
单数 双数 复数
主格 प्रकाशः
prakāśaḥ
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
呼格 प्रकाश
prakāśa
प्रकाशौ
prakāśau
प्रकाशाः / प्रकाशासः¹
prakāśāḥ / prakāśāsaḥ¹
宾格 प्रकाशम्
prakāśam
प्रकाशौ
prakāśau
प्रकाशान्
prakāśān
工具格 प्रकाशेन
prakāśena
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशैः / प्रकाशेभिः¹
prakāśaiḥ / prakāśebhiḥ¹
与格 प्रकाशाय
prakāśāya
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
夺格 प्रकाशात्
prakāśāt
प्रकाशाभ्याम्
prakāśābhyām
प्रकाशेभ्यः
prakāśebhyaḥ
属格 प्रकाशस्य
prakāśasya
प्रकाशयोः
prakāśayoḥ
प्रकाशानाम्
prakāśānām
方位格 प्रकाशे
prakāśe
प्रकाशयोः
prakāśayoḥ
प्रकाशेषु
prakāśeṣu
备注
  • ¹吠陀

派生词[编辑]

参考资料[编辑]