跳至內容

ब्रह्मा

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

借自梵語 ब्रह्मा (brahmā)ब्रह्मन् (brahman)的主格單數形式。

發音[編輯]

專有名詞[編輯]

ब्रह्मा (brahmām

  1. (印度教) 梵天

變格[編輯]

巴利語[編輯]

其他形式[編輯]

專有名詞[編輯]

ब्रह्मा

  1. brahmā天城文形式,其為ब्रह्मन् (brahman, 梵天)主格單數

梵語[編輯]

發音[編輯]

名詞[編輯]

ब्रह्मा (brahmām

  1. ब्रह्मन् (brahman)陽性主格單數