跳至內容

धैर्य

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

借自梵語 धैर्य (dhairya)

發音[編輯]

名詞[編輯]

धैर्य (dhairyam (烏爾都語寫法 دَھیرْیَہ)

  1. (正式) 耐心冷靜
    धैर्य रखनाdhairy rakhnā耐心

變格[編輯]

近義詞[編輯]

專有名詞[編輯]

धैर्य (dhairyam

  1. Dhairya,源自梵語的男性人名

延伸閱讀[編輯]

梵語[編輯]

其他書寫系統[編輯]

詞源[編輯]

Template:Vrd-ya,源自धृ (dhṛ, 牢固, 詞根)

發音[編輯]

名詞[編輯]

धैर्य (dhairyan

  1. 牢固穩固
  2. 耐心
  3. 勇氣剛毅

變格[編輯]

धैर्य (dhairya)的中性a-詞幹變格
單數 雙數 複數
主格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
呼格 धैर्य
dhairya
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
賓格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
工具格 धैर्येण
dhairyeṇa
धैर्याभ्याम्
dhairyābhyām
धैर्यैः / धैर्येभिः¹
dhairyaiḥ / dhairyebhiḥ¹
與格 धैर्याय
dhairyāya
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
奪格 धैर्यात्
dhairyāt
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
屬格 धैर्यस्य
dhairyasya
धैर्ययोः
dhairyayoḥ
धैर्याणाम्
dhairyāṇām
方位格 धैर्ये
dhairye
धैर्ययोः
dhairyayoḥ
धैर्येषु
dhairyeṣu
備注
  • ¹吠陀

派生語彙[編輯]

延伸閱讀[編輯]