跳至內容

चिकित्सक

維基詞典,自由的多語言詞典

印地語[編輯]

詞源[編輯]

借自梵語 चिकित्सक (cikitsaka)

發音[編輯]

名詞[編輯]

चिकित्सक (cikitsakm

  1. 醫生
    近義詞: डॉक्टर (ḍŏkṭar)वैद्य (vaidya)

變格[編輯]

馬拉地語[編輯]

詞源[編輯]

源自梵語 चिकित्सक (cikitsaka)

名詞[編輯]

चिकित्सक (cikitsakm

  1. 醫生

尼瓦爾語[編輯]

詞源[編輯]

借自梵語 चिकित्सक (cikitsaka)

發音[編輯]

名詞[編輯]

चिकित्सक (cikitsak? (尼瓦爾文拼寫 𑐔𑐶𑐎𑐶𑐟𑑂𑐳𑐎)

  1. 醫生

梵語[編輯]

其他書寫系統[編輯]

詞源[編輯]

源自चिकित्सा (cikitsā) +‎ -अक (-aka)

發音[編輯]

名詞[編輯]

चिकित्सक (cikitsakam (陰性 चिकित्सिका)

  1. 醫生

變格[編輯]

चिकित्सक (cikitsaka)的陽性a-詞幹變格
單數 雙數 複數
主格 चिकित्सकः
cikitsakaḥ
चिकित्सकौ
cikitsakau
चिकित्सकाः / चिकित्सकासः¹
cikitsakāḥ / cikitsakāsaḥ¹
呼格 चिकित्सक
cikitsaka
चिकित्सकौ
cikitsakau
चिकित्सकाः / चिकित्सकासः¹
cikitsakāḥ / cikitsakāsaḥ¹
賓格 चिकित्सकम्
cikitsakam
चिकित्सकौ
cikitsakau
चिकित्सकान्
cikitsakān
工具格 चिकित्सकेन
cikitsakena
चिकित्सकाभ्याम्
cikitsakābhyām
चिकित्सकैः / चिकित्सकेभिः¹
cikitsakaiḥ / cikitsakebhiḥ¹
與格 चिकित्सकाय
cikitsakāya
चिकित्सकाभ्याम्
cikitsakābhyām
चिकित्सकेभ्यः
cikitsakebhyaḥ
奪格 चिकित्सकात्
cikitsakāt
चिकित्सकाभ्याम्
cikitsakābhyām
चिकित्सकेभ्यः
cikitsakebhyaḥ
屬格 चिकित्सकस्य
cikitsakasya
चिकित्सकयोः
cikitsakayoḥ
चिकित्सकानाम्
cikitsakānām
方位格 चिकित्सके
cikitsake
चिकित्सकयोः
cikitsakayoḥ
चिकित्सकेषु
cikitsakeṣu
備注
  • ¹吠陀

參考資料[編輯]