跳转到内容

शिक्षा

维基词典,自由的多语言词典
参见:shiksa

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

借自梵语 शिक्षा (śikṣā),来自词根动词शिक्ष् (śikṣ, 学习)

发音[编辑]

名词[编辑]

शिक्षा (śikṣāf (乌尔都语写法 شکشا)

  1. 教育
  2. 教训

梵语[编辑]

英语维基百科有一篇文章关于:
维基百科 en

替代写法[编辑]

发音[编辑]

名词[编辑]

शिक्षा (śikṣāf

  1. 教育

变格[编辑]

शिक्षा (śikṣā)的阴性ā-词干变格
单数 双数 复数
主格 शिक्षा
śikṣā
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
呼格 शिक्षे
śikṣe
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
宾格 शिक्षाम्
śikṣām
शिक्षे
śikṣe
शिक्षाः
śikṣāḥ
工具格 शिक्षया / शिक्षा¹
śikṣayā / śikṣā¹
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभिः
śikṣābhiḥ
与格 शिक्षायै
śikṣāyai
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभ्यः
śikṣābhyaḥ
夺格 शिक्षायाः
śikṣāyāḥ
शिक्षाभ्याम्
śikṣābhyām
शिक्षाभ्यः
śikṣābhyaḥ
属格 शिक्षायाः
śikṣāyāḥ
शिक्षयोः
śikṣayoḥ
शिक्षाणाम्
śikṣāṇām
方位格 शिक्षायाम्
śikṣāyām
शिक्षयोः
śikṣayoḥ
शिक्षासु
śikṣāsu
备注
  • ¹吠陀