跳转到内容

शलभ

维基词典,自由的多语言词典

印地语[编辑]

词源[编辑]

借自梵语 शलभ (śalabha)

发音[编辑]

名词[编辑]

शलभ (śalabhm

  1. 蝗虫
  2. 近义词: फतिंगा (phatiṅgā)

变格[编辑]

梵语[编辑]

其他形式[编辑]

名词[编辑]

शलभ (śalabham

  1. 蝗虫
  2. 蟋蟀

变格[编辑]

शलभ 的阳性 a-词干变格
主格单数 शलभः (śalabhaḥ)
属格单数 शलभस्य (śalabhasya)
单数 双数 复数
主格 शलभः (śalabhaḥ) शलभौ (śalabhau) शलभाः (śalabhāḥ)
呼格 शलभ (śalabha) शलभौ (śalabhau) शलभाः (śalabhāḥ)
宾格 शलभम् (śalabham) शलभौ (śalabhau) शलभान् (śalabhān)
工具格 शलभेन (śalabhena) शलभाभ्याम् (śalabhābhyām) शलभैः (śalabhaiḥ)
与格 शलभाय (śalabhāya) शलभाभ्याम् (śalabhābhyām) शलभेभ्यः (śalabhebhyaḥ)
离格 शलभात् (śalabhāt) शलभाभ्याम् (śalabhābhyām) शलभेभ्यः (śalabhebhyaḥ)
属格 शलभस्य (śalabhasya) शलभयोः (śalabhayoḥ) शलभानाम् (śalabhānām)
位格 शलभे (śalabhe) शलभयोः (śalabhayoḥ) शलभेषु (śalabheṣu)

衍生词汇[编辑]

派生语汇[编辑]

  • 英语: salabhasana
  • 印地语: शलभ (śalabh)
  • 泰卢固语: శలభము (śalabhamu), శలభం (śalabhaṃ)

参考资料[编辑]