跳转到内容

शर्करा

维基词典,自由的多语言词典

印地语[编辑]

印地语维基百科有一篇文章关于:
维基百科 hi

词源[编辑]

古典借词,源自梵语 शर्करा (śárkarā)शक्कर (śakkar)同源对似词

发音[编辑]

名词[编辑]

शर्करा (śarkarāf (乌尔都语写法 شرکرا)

  1. (正式)
    近义词: चीनी (cīnī)शक्कर (śakkar)
  2. (化学) 蔗糖

变格[编辑]

参考资料[编辑]

梵语[编辑]

其他形式[编辑]

词源[编辑]

源自原始印度-雅利安语 *śárkaraH,源自原始印度-伊朗语 *ćárkaraH,源自原始印欧语 *ḱorkeh₂ (砂砾,碎石)。与古希腊语 κρόκη (krókē, 砾石,鹅卵石)同源。

名词[编辑]

शर्करा (śárkarāf

  1. (usually复数形式) 砂砾碎石
  2. 肾结石
  3. 的变
  4. 耳垢的变硬
  5. 砂糖
  6. 陶瓷碎片
  7. 棉花糖枫糖

变格[编辑]

शर्करा (śárkarā)的阴性ā-词干变格
单数 双数 复数
主格 शर्करा
śárkarā
शर्करे
śárkare
शर्कराः
śárkarāḥ
呼格 शर्करे
śárkare
शर्करे
śárkare
शर्कराः
śárkarāḥ
宾格 शर्कराम्
śárkarām
शर्करे
śárkare
शर्कराः
śárkarāḥ
工具格 शर्करया / शर्करा¹
śárkarayā / śárkarā¹
शर्कराभ्याम्
śárkarābhyām
शर्कराभिः
śárkarābhiḥ
与格 शर्करायै
śárkarāyai
शर्कराभ्याम्
śárkarābhyām
शर्कराभ्यः
śárkarābhyaḥ
夺格 शर्करायाः
śárkarāyāḥ
शर्कराभ्याम्
śárkarābhyām
शर्कराभ्यः
śárkarābhyaḥ
属格 शर्करायाः
śárkarāyāḥ
शर्करयोः
śárkarayoḥ
शर्कराणाम्
śárkarāṇām
方位格 शर्करायाम्
śárkarāyām
शर्करयोः
śárkarayoḥ
शर्करासु
śárkarāsu
备注
  • ¹吠陀

借词[编辑]

派生语汇[编辑]