跳转到内容

विद्वस्

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

来自词根विद् (vid, 知道,发现)的完成分词。

发音[编辑]

形容词[编辑]

विद्वस् (vidvas)

  1. 知道的,了解
  2. 聪明的,智慧
  3. 学识的,博学

变格[编辑]

विद्वस् (vidvas)的阳性as-词干变格
单数 双数 复数
主格 विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
呼格 विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
宾格 विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
工具格 विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
与格 विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
夺格 विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
属格 विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
方位格 विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu
विदुषी (viduṣī)的阴性ī-词干变格
单数 双数 复数
主格 विदुषी
viduṣī
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
呼格 विदुषि
viduṣi
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
宾格 विदुषीम्
viduṣīm
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुषीः
viduṣīḥ
工具格 विदुष्या
viduṣyā
विदुषीभ्याम्
viduṣībhyām
विदुषीभिः
viduṣībhiḥ
与格 विदुष्यै
viduṣyai
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
夺格 विदुष्याः
viduṣyāḥ
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
属格 विदुष्याः
viduṣyāḥ
विदुष्योः
viduṣyoḥ
विदुषीणाम्
viduṣīṇām
方位格 विदुष्याम्
viduṣyām
विदुष्योः
viduṣyoḥ
विदुषीषु
viduṣīṣu
备注
  • ¹吠陀

名词[编辑]

विद्वस् (vidvasm (阴性 विदुषी)

  1. 智者圣人

变格[编辑]

विद्वस् (vidvás)的阳性as-词干变格
单数 双数 复数
主格 विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
呼格 विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
宾格 विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
工具格 विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
与格 विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
夺格 विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
属格 विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
方位格 विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu

参考资料[编辑]