跳转到内容

विद्यार्थिन्

维基词典,自由的多语言词典

梵语[编辑]

词源[编辑]

विद्या (vidyā, 知识,教学) +‎ अर्थ (artha, 目标) +‎ -इन् (-in)的组词。

发音[编辑]

名词[编辑]

विद्यार्थिन् (vidyārthinm (阴性 विद्यार्थिनी)

  1. 学生
    近义词: छात्र (chātra)शिष्य (śiṣya)

变格[编辑]

विद्यार्थिन् (vidyārthin)的阳性in-词干变格
单数 双数 复数
主格 विद्यार्थी
vidyārthī
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
呼格 विद्यार्थिन्
vidyārthin
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
宾格 विद्यार्थिनम्
vidyārthinam
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
工具格 विद्यार्थिना
vidyārthinā
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभिः
vidyārthibhiḥ
与格 विद्यार्थिने
vidyārthine
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
夺格 विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
属格 विद्यार्थिनः
vidyārthinaḥ
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिनाम्
vidyārthinām
方位格 विद्यार्थिनि
vidyārthini
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिषु
vidyārthiṣu
备注
  • ¹吠陀