跳转到内容

मरुत्

维基词典,自由的多语言词典

梵语[编辑]

名词[编辑]

मरुत् (marútm

  1. 空气
  2. 呼吸
  3. 风神

变格[编辑]

मरुत् 的辅音词干变格
主格单数 मरुत् (marut)
属格单数 मरुतस् (marutas)
单数 双数 复数
主格 मरुत् (marut) मरुतौ (marutau) मरुतस् (marutas)
呼格 मरुत् (marut) मरुतौ (marutau) मरुतस् (marutas)
宾格 मरुतम् (marutam) मरुतौ (marutau) मरुतस् (marutas)
工具格 मरुता (marutā) मरुद्भ्याम् (marudbhyām) मरुद्भिस् (marudbhis)
与格 मरुते (marute) मरुद्भ्याम् (marudbhyām) मरुद्भ्यस् (marudbhyas)
离格 मरुतस् (marutas) मरुद्भ्याम् (marudbhyām) मरुद्भ्यस् (marudbhyas)
属格 मरुतस् (marutas) मरुतोस् (marutos) मरुताम् (marutām)
位格 मरुति (maruti) मरुतोस् (marutos) मरुत्सु (marutsu)