跳转到内容

प्राणिन्

维基词典,自由的多语言词典

梵语[编辑]

其他书写系统[编辑]

词源[编辑]

源自प्राण (prāṇa, 生命) +‎ -इन् (-in)

发音[编辑]

形容词[编辑]

प्राणिन् (prāṇin)

  1. 呼吸的,活着

变格[编辑]

प्राणिन् (prāṇin)的阳性in-词干变格
单数 双数 复数
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
宾格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
与格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
夺格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
属格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
备注
  • ¹吠陀
प्राणिन् (prāṇin)的阴性in-词干变格
单数 双数 复数
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
宾格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
与格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
夺格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
属格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
备注
  • ¹吠陀
प्राणिन् (prāṇin)的中性in-词干变格
单数 双数 复数
主格 प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
呼格 प्राणिनि
prāṇini
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
宾格 प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
与格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
夺格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
属格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu

名词[编辑]

प्राणिन् (prāṇinm

  1. 活物生物动物

变格[编辑]

प्राणिन् (prāṇin)的阳性in-词干变格
单数 双数 复数
主格 प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
呼格 प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
宾格 प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
工具格 प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
与格 प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
夺格 प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
属格 प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
方位格 प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
备注
  • ¹吠陀