跳转到内容

पालक

维基词典,自由的多语言词典

印地语[编辑]

发音[编辑]

词源1[编辑]

借自梵语 पालङ्की (pālaṅkī)。对照古吉拉特语 પાલક (pālak)阿萨姆语 পালেং (paleṅ)汉语 菠薐 (bōléng)

名词[编辑]

पालक (pālakm (乌尔都语写法 پالک)

  1. 菠菜
变格[编辑]
派生词[编辑]
  • 普什图语: پالک

词源2[编辑]

源自梵语 पालक (pālaka)

名词[编辑]

पालक (pālakm (乌尔都语写法 پالک)

  1. 护卫
变格[编辑]

来源[编辑]

梵语[编辑]

词源[编辑]

पालन (pālana, 保护) +‎ -क (-ka, 实践者)

发音[编辑]

名词[编辑]

पालक (pālakam

  1. 护卫

变格[编辑]

पालक (pālaka)的阳性a-词干变格
单数 双数 复数
主格 पालकः
pālakaḥ
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
呼格 पालक
pālaka
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
宾格 पालकम्
pālakam
पालकौ
pālakau
पालकान्
pālakān
工具格 पालकेन
pālakena
पालकाभ्याम्
pālakābhyām
पालकैः / पालकेभिः¹
pālakaiḥ / pālakebhiḥ¹
与格 पालकाय
pālakāya
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
夺格 पालकात्
pālakāt
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
属格 पालकस्य
pālakasya
पालकयोः
pālakayoḥ
पालकानाम्
pālakānām
方位格 पालके
pālake
पालकयोः
pālakayoḥ
पालकेषु
pālakeṣu
备注
  • ¹吠陀