跳转到内容

गार्जर

维基词典,自由的多语言词典

梵语[编辑]

其他形式[编辑]

词源[编辑]

波斯语 گزر (gazar, 胡萝卜)同源。

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音[编辑]

名词[编辑]

गार्जर (gārjaram

  1. 胡萝卜

变格[编辑]

गार्जर (gārjara)的阳性a-词干变格
单数 双数 复数
主格 गार्जरः
gārjaraḥ
गार्जरौ
gārjarau
गार्जराः / गार्जरासः¹
gārjarāḥ / gārjarāsaḥ¹
呼格 गार्जर
gārjara
गार्जरौ
gārjarau
गार्जराः / गार्जरासः¹
gārjarāḥ / gārjarāsaḥ¹
宾格 गार्जरम्
gārjaram
गार्जरौ
gārjarau
गार्जरान्
gārjarān
工具格 गार्जरेण
gārjareṇa
गार्जराभ्याम्
gārjarābhyām
गार्जरैः / गार्जरेभिः¹
gārjaraiḥ / gārjarebhiḥ¹
与格 गार्जराय
gārjarāya
गार्जराभ्याम्
gārjarābhyām
गार्जरेभ्यः
gārjarebhyaḥ
夺格 गार्जरात्
gārjarāt
गार्जराभ्याम्
gārjarābhyām
गार्जरेभ्यः
gārjarebhyaḥ
属格 गार्जरस्य
gārjarasya
गार्जरयोः
gārjarayoḥ
गार्जराणाम्
gārjarāṇām
方位格 गार्जरे
gārjare
गार्जरयोः
gārjarayoḥ
गार्जरेषु
gārjareṣu
备注
  • ¹吠陀

派生语汇[编辑]

参考资料[编辑]