हड्ड

維基詞典,自由的多語言詞典

梵语[编辑]

其他形式[编辑]

词源[编辑]

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

发音[编辑]

名词[编辑]

हड्ड (haḍḍan

  1. 近義詞: अस्थि (asthi)

变格[编辑]

हड्ड (haḍḍa)的中性a-詞幹變格
單數 雙數 複數
主格 हड्डम्
haḍḍam
हड्डे
haḍḍe
हड्डानि / हड्डा¹
haḍḍāni / haḍḍā¹
呼格 हड्ड
haḍḍa
हड्डे
haḍḍe
हड्डानि / हड्डा¹
haḍḍāni / haḍḍā¹
賓格 हड्डम्
haḍḍam
हड्डे
haḍḍe
हड्डानि / हड्डा¹
haḍḍāni / haḍḍā¹
工具格 हड्डेन
haḍḍena
हड्डाभ्याम्
haḍḍābhyām
हड्डैः / हड्डेभिः¹
haḍḍaiḥ / haḍḍebhiḥ¹
與格 हड्डाय
haḍḍāya
हड्डाभ्याम्
haḍḍābhyām
हड्डेभ्यः
haḍḍebhyaḥ
奪格 हड्डात्
haḍḍāt
हड्डाभ्याम्
haḍḍābhyām
हड्डेभ्यः
haḍḍebhyaḥ
屬格 हड्डस्य
haḍḍasya
हड्डयोः
haḍḍayoḥ
हड्डानाम्
haḍḍānām
方位格 हड्डे
haḍḍe
हड्डयोः
haḍḍayoḥ
हड्डेषु
haḍḍeṣu
備注
  • ¹吠陀